वद् धातुरूपाणि - वदँ सन्देशवचने - चुरादिः - लिट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
वादयाञ्चकार / वादयांचकार / वादयाम्बभूव / वादयांबभूव / वादयामास / उवाद
वादयाञ्चक्रतुः / वादयांचक्रतुः / वादयाम्बभूवतुः / वादयांबभूवतुः / वादयामासतुः / ऊदतुः
वादयाञ्चक्रुः / वादयांचक्रुः / वादयाम्बभूवुः / वादयांबभूवुः / वादयामासुः / ऊदुः
मध्यम
वादयाञ्चकर्थ / वादयांचकर्थ / वादयाम्बभूविथ / वादयांबभूविथ / वादयामासिथ / उवदिथ
वादयाञ्चक्रथुः / वादयांचक्रथुः / वादयाम्बभूवथुः / वादयांबभूवथुः / वादयामासथुः / ऊदथुः
वादयाञ्चक्र / वादयांचक्र / वादयाम्बभूव / वादयांबभूव / वादयामास / ऊद
उत्तम
वादयाञ्चकर / वादयांचकर / वादयाञ्चकार / वादयांचकार / वादयाम्बभूव / वादयांबभूव / वादयामास / उवद / उवाद
वादयाञ्चकृव / वादयांचकृव / वादयाम्बभूविव / वादयांबभूविव / वादयामासिव / ऊदिव
वादयाञ्चकृम / वादयांचकृम / वादयाम्बभूविम / वादयांबभूविम / वादयामासिम / ऊदिम
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
वादयाञ्चक्रे / वादयांचक्रे / वादयाम्बभूव / वादयांबभूव / वादयामास / ऊदे
वादयाञ्चक्राते / वादयांचक्राते / वादयाम्बभूवतुः / वादयांबभूवतुः / वादयामासतुः / ऊदाते
वादयाञ्चक्रिरे / वादयांचक्रिरे / वादयाम्बभूवुः / वादयांबभूवुः / वादयामासुः / ऊदिरे
मध्यम
वादयाञ्चकृषे / वादयांचकृषे / वादयाम्बभूविथ / वादयांबभूविथ / वादयामासिथ / ऊदिषे
वादयाञ्चक्राथे / वादयांचक्राथे / वादयाम्बभूवथुः / वादयांबभूवथुः / वादयामासथुः / ऊदाथे
वादयाञ्चकृढ्वे / वादयांचकृढ्वे / वादयाम्बभूव / वादयांबभूव / वादयामास / ऊदिध्वे
उत्तम
वादयाञ्चक्रे / वादयांचक्रे / वादयाम्बभूव / वादयांबभूव / वादयामास / ऊदे
वादयाञ्चकृवहे / वादयांचकृवहे / वादयाम्बभूविव / वादयांबभूविव / वादयामासिव / ऊदिवहे
वादयाञ्चकृमहे / वादयांचकृमहे / वादयाम्बभूविम / वादयांबभूविम / वादयामासिम / ऊदिमहे
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
वादयाञ्चक्रे / वादयांचक्रे / वादयाम्बभूवे / वादयांबभूवे / वादयामाहे / ऊदे
वादयाञ्चक्राते / वादयांचक्राते / वादयाम्बभूवाते / वादयांबभूवाते / वादयामासाते / ऊदाते
वादयाञ्चक्रिरे / वादयांचक्रिरे / वादयाम्बभूविरे / वादयांबभूविरे / वादयामासिरे / ऊदिरे
मध्यम
वादयाञ्चकृषे / वादयांचकृषे / वादयाम्बभूविषे / वादयांबभूविषे / वादयामासिषे / ऊदिषे
वादयाञ्चक्राथे / वादयांचक्राथे / वादयाम्बभूवाथे / वादयांबभूवाथे / वादयामासाथे / ऊदाथे
वादयाञ्चकृढ्वे / वादयांचकृढ्वे / वादयाम्बभूविध्वे / वादयांबभूविध्वे / वादयाम्बभूविढ्वे / वादयांबभूविढ्वे / वादयामासिध्वे / ऊदिध्वे
उत्तम
वादयाञ्चक्रे / वादयांचक्रे / वादयाम्बभूवे / वादयांबभूवे / वादयामाहे / ऊदे
वादयाञ्चकृवहे / वादयांचकृवहे / वादयाम्बभूविवहे / वादयांबभूविवहे / वादयामासिवहे / ऊदिवहे
वादयाञ्चकृमहे / वादयांचकृमहे / वादयाम्बभूविमहे / वादयांबभूविमहे / वादयामासिमहे / ऊदिमहे
 


सनादि प्रत्ययाः

उपसर्गाः