वद् धातुरूपाणि - वदँ सन्देशवचने - चुरादिः - लट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
वादयति / वदति
वादयतः / वदतः
वादयन्ति / वदन्ति
मध्यम
वादयसि / वदसि
वादयथः / वदथः
वादयथ / वदथ
उत्तम
वादयामि / वदामि
वादयावः / वदावः
वादयामः / वदामः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
वादयते / वदते
वादयेते / वदेते
वादयन्ते / वदन्ते
मध्यम
वादयसे / वदसे
वादयेथे / वदेथे
वादयध्वे / वदध्वे
उत्तम
वादये / वदे
वादयावहे / वदावहे
वादयामहे / वदामहे
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
वाद्यते / उद्यते
वाद्येते / उद्येते
वाद्यन्ते / उद्यन्ते
मध्यम
वाद्यसे / उद्यसे
वाद्येथे / उद्येथे
वाद्यध्वे / उद्यध्वे
उत्तम
वाद्ये / उद्ये
वाद्यावहे / उद्यावहे
वाद्यामहे / उद्यामहे
 


सनादि प्रत्ययाः

उपसर्गाः