वद् धातुरूपाणि - वदँ सन्देशवचने - चुरादिः - लङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अवादयत् / अवादयद् / अवदत् / अवदद्
अवादयताम् / अवदताम्
अवादयन् / अवदन्
मध्यम
अवादयः / अवदः
अवादयतम् / अवदतम्
अवादयत / अवदत
उत्तम
अवादयम् / अवदम्
अवादयाव / अवदाव
अवादयाम / अवदाम
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अवादयत / अवदत
अवादयेताम् / अवदेताम्
अवादयन्त / अवदन्त
मध्यम
अवादयथाः / अवदथाः
अवादयेथाम् / अवदेथाम्
अवादयध्वम् / अवदध्वम्
उत्तम
अवादये / अवदे
अवादयावहि / अवदावहि
अवादयामहि / अवदामहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अवाद्यत / औद्यत
अवाद्येताम् / औद्येताम्
अवाद्यन्त / औद्यन्त
मध्यम
अवाद्यथाः / औद्यथाः
अवाद्येथाम् / औद्येथाम्
अवाद्यध्वम् / औद्यध्वम्
उत्तम
अवाद्ये / औद्ये
अवाद्यावहि / औद्यावहि
अवाद्यामहि / औद्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः