वद् धातुरूपाणि - वदँ सन्देशवचने - चुरादिः - आशीर्लिङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
वाद्यात् / वाद्याद् / उद्यात् / उद्याद्
वाद्यास्ताम् / उद्यास्ताम्
वाद्यासुः / उद्यासुः
मध्यम
वाद्याः / उद्याः
वाद्यास्तम् / उद्यास्तम्
वाद्यास्त / उद्यास्त
उत्तम
वाद्यासम् / उद्यासम्
वाद्यास्व / उद्यास्व
वाद्यास्म / उद्यास्म
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
वादयिषीष्ट / वदिषीष्ट
वादयिषीयास्ताम् / वदिषीयास्ताम्
वादयिषीरन् / वदिषीरन्
मध्यम
वादयिषीष्ठाः / वदिषीष्ठाः
वादयिषीयास्थाम् / वदिषीयास्थाम्
वादयिषीढ्वम् / वादयिषीध्वम् / वदिषीध्वम्
उत्तम
वादयिषीय / वदिषीय
वादयिषीवहि / वदिषीवहि
वादयिषीमहि / वदिषीमहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
वादिषीष्ट / वादयिषीष्ट / वदिषीष्ट
वादिषीयास्ताम् / वादयिषीयास्ताम् / वदिषीयास्ताम्
वादिषीरन् / वादयिषीरन् / वदिषीरन्
मध्यम
वादिषीष्ठाः / वादयिषीष्ठाः / वदिषीष्ठाः
वादिषीयास्थाम् / वादयिषीयास्थाम् / वदिषीयास्थाम्
वादिषीध्वम् / वादयिषीढ्वम् / वादयिषीध्वम् / वदिषीध्वम्
उत्तम
वादिषीय / वादयिषीय / वदिषीय
वादिषीवहि / वादयिषीवहि / वदिषीवहि
वादिषीमहि / वादयिषीमहि / वदिषीमहि
 


सनादि प्रत्ययाः

उपसर्गाः