वज् धातुरूपाणि - वजँ गतौ - भ्वादिः - लृङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अवजिष्यत् / अवजिष्यद्
अवजिष्यताम्
अवजिष्यन्
मध्यम
अवजिष्यः
अवजिष्यतम्
अवजिष्यत
उत्तम
अवजिष्यम्
अवजिष्याव
अवजिष्याम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अवजिष्यत
अवजिष्येताम्
अवजिष्यन्त
मध्यम
अवजिष्यथाः
अवजिष्येथाम्
अवजिष्यध्वम्
उत्तम
अवजिष्ये
अवजिष्यावहि
अवजिष्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः