वज् धातुरूपाणि - वजँ गतौ - भ्वादिः - लट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
वजति
वजतः
वजन्ति
मध्यम
वजसि
वजथः
वजथ
उत्तम
वजामि
वजावः
वजामः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
वज्यते
वज्येते
वज्यन्ते
मध्यम
वज्यसे
वज्येथे
वज्यध्वे
उत्तम
वज्ये
वज्यावहे
वज्यामहे
 


सनादि प्रत्ययाः

उपसर्गाः