वज् धातुरूपाणि - वजँ गतौ - भ्वादिः - लङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अवजत् / अवजद्
अवजताम्
अवजन्
मध्यम
अवजः
अवजतम्
अवजत
उत्तम
अवजम्
अवजाव
अवजाम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अवज्यत
अवज्येताम्
अवज्यन्त
मध्यम
अवज्यथाः
अवज्येथाम्
अवज्यध्वम्
उत्तम
अवज्ये
अवज्यावहि
अवज्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः