वङ्क् + सन् धातुरूपाणि - वकिँ गत्यर्थः - भ्वादिः - लृट् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
विवङ्किषिष्यते
विवङ्किषिष्येते
विवङ्किषिष्यन्ते
मध्यम
विवङ्किषिष्यसे
विवङ्किषिष्येथे
विवङ्किषिष्यध्वे
उत्तम
विवङ्किषिष्ये
विवङ्किषिष्यावहे
विवङ्किषिष्यामहे
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
विवङ्किषिष्यते
विवङ्किषिष्येते
विवङ्किषिष्यन्ते
मध्यम
विवङ्किषिष्यसे
विवङ्किषिष्येथे
विवङ्किषिष्यध्वे
उत्तम
विवङ्किषिष्ये
विवङ्किषिष्यावहे
विवङ्किषिष्यामहे
 


सनादि प्रत्ययाः

उपसर्गाः