वङ्क् + सन् धातुरूपाणि - वकिँ गत्यर्थः - भ्वादिः - आशीर्लिङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
विवङ्किषिषीष्ट
विवङ्किषिषीयास्ताम्
विवङ्किषिषीरन्
मध्यम
विवङ्किषिषीष्ठाः
विवङ्किषिषीयास्थाम्
विवङ्किषिषीध्वम्
उत्तम
विवङ्किषिषीय
विवङ्किषिषीवहि
विवङ्किषिषीमहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
विवङ्किषिषीष्ट
विवङ्किषिषीयास्ताम्
विवङ्किषिषीरन्
मध्यम
विवङ्किषिषीष्ठाः
विवङ्किषिषीयास्थाम्
विवङ्किषिषीध्वम्
उत्तम
विवङ्किषिषीय
विवङ्किषिषीवहि
विवङ्किषिषीमहि
 


सनादि प्रत्ययाः

उपसर्गाः