वङ्क् + णिच् धातुरूपाणि - वकिँ कौटिल्ये - भ्वादिः - लुङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अववङ्कत् / अववङ्कद्
अववङ्कताम्
अववङ्कन्
मध्यम
अववङ्कः
अववङ्कतम्
अववङ्कत
उत्तम
अववङ्कम्
अववङ्काव
अववङ्काम
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अववङ्कत
अववङ्केताम्
अववङ्कन्त
मध्यम
अववङ्कथाः
अववङ्केथाम्
अववङ्कध्वम्
उत्तम
अववङ्के
अववङ्कावहि
अववङ्कामहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अवङ्कि
अवङ्किषाताम् / अवङ्कयिषाताम्
अवङ्किषत / अवङ्कयिषत
मध्यम
अवङ्किष्ठाः / अवङ्कयिष्ठाः
अवङ्किषाथाम् / अवङ्कयिषाथाम्
अवङ्किढ्वम् / अवङ्कयिढ्वम् / अवङ्कयिध्वम्
उत्तम
अवङ्किषि / अवङ्कयिषि
अवङ्किष्वहि / अवङ्कयिष्वहि
अवङ्किष्महि / अवङ्कयिष्महि
 


सनादि प्रत्ययाः

उपसर्गाः