वङ्क् + णिच् धातुरूपाणि - वकिँ कौटिल्ये - भ्वादिः - लिट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
वङ्कयाञ्चकार / वङ्कयांचकार / वङ्कयाम्बभूव / वङ्कयांबभूव / वङ्कयामास
वङ्कयाञ्चक्रतुः / वङ्कयांचक्रतुः / वङ्कयाम्बभूवतुः / वङ्कयांबभूवतुः / वङ्कयामासतुः
वङ्कयाञ्चक्रुः / वङ्कयांचक्रुः / वङ्कयाम्बभूवुः / वङ्कयांबभूवुः / वङ्कयामासुः
मध्यम
वङ्कयाञ्चकर्थ / वङ्कयांचकर्थ / वङ्कयाम्बभूविथ / वङ्कयांबभूविथ / वङ्कयामासिथ
वङ्कयाञ्चक्रथुः / वङ्कयांचक्रथुः / वङ्कयाम्बभूवथुः / वङ्कयांबभूवथुः / वङ्कयामासथुः
वङ्कयाञ्चक्र / वङ्कयांचक्र / वङ्कयाम्बभूव / वङ्कयांबभूव / वङ्कयामास
उत्तम
वङ्कयाञ्चकर / वङ्कयांचकर / वङ्कयाञ्चकार / वङ्कयांचकार / वङ्कयाम्बभूव / वङ्कयांबभूव / वङ्कयामास
वङ्कयाञ्चकृव / वङ्कयांचकृव / वङ्कयाम्बभूविव / वङ्कयांबभूविव / वङ्कयामासिव
वङ्कयाञ्चकृम / वङ्कयांचकृम / वङ्कयाम्बभूविम / वङ्कयांबभूविम / वङ्कयामासिम
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
वङ्कयाञ्चक्रे / वङ्कयांचक्रे / वङ्कयाम्बभूव / वङ्कयांबभूव / वङ्कयामास
वङ्कयाञ्चक्राते / वङ्कयांचक्राते / वङ्कयाम्बभूवतुः / वङ्कयांबभूवतुः / वङ्कयामासतुः
वङ्कयाञ्चक्रिरे / वङ्कयांचक्रिरे / वङ्कयाम्बभूवुः / वङ्कयांबभूवुः / वङ्कयामासुः
मध्यम
वङ्कयाञ्चकृषे / वङ्कयांचकृषे / वङ्कयाम्बभूविथ / वङ्कयांबभूविथ / वङ्कयामासिथ
वङ्कयाञ्चक्राथे / वङ्कयांचक्राथे / वङ्कयाम्बभूवथुः / वङ्कयांबभूवथुः / वङ्कयामासथुः
वङ्कयाञ्चकृढ्वे / वङ्कयांचकृढ्वे / वङ्कयाम्बभूव / वङ्कयांबभूव / वङ्कयामास
उत्तम
वङ्कयाञ्चक्रे / वङ्कयांचक्रे / वङ्कयाम्बभूव / वङ्कयांबभूव / वङ्कयामास
वङ्कयाञ्चकृवहे / वङ्कयांचकृवहे / वङ्कयाम्बभूविव / वङ्कयांबभूविव / वङ्कयामासिव
वङ्कयाञ्चकृमहे / वङ्कयांचकृमहे / वङ्कयाम्बभूविम / वङ्कयांबभूविम / वङ्कयामासिम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
वङ्कयाञ्चक्रे / वङ्कयांचक्रे / वङ्कयाम्बभूवे / वङ्कयांबभूवे / वङ्कयामाहे
वङ्कयाञ्चक्राते / वङ्कयांचक्राते / वङ्कयाम्बभूवाते / वङ्कयांबभूवाते / वङ्कयामासाते
वङ्कयाञ्चक्रिरे / वङ्कयांचक्रिरे / वङ्कयाम्बभूविरे / वङ्कयांबभूविरे / वङ्कयामासिरे
मध्यम
वङ्कयाञ्चकृषे / वङ्कयांचकृषे / वङ्कयाम्बभूविषे / वङ्कयांबभूविषे / वङ्कयामासिषे
वङ्कयाञ्चक्राथे / वङ्कयांचक्राथे / वङ्कयाम्बभूवाथे / वङ्कयांबभूवाथे / वङ्कयामासाथे
वङ्कयाञ्चकृढ्वे / वङ्कयांचकृढ्वे / वङ्कयाम्बभूविध्वे / वङ्कयांबभूविध्वे / वङ्कयाम्बभूविढ्वे / वङ्कयांबभूविढ्वे / वङ्कयामासिध्वे
उत्तम
वङ्कयाञ्चक्रे / वङ्कयांचक्रे / वङ्कयाम्बभूवे / वङ्कयांबभूवे / वङ्कयामाहे
वङ्कयाञ्चकृवहे / वङ्कयांचकृवहे / वङ्कयाम्बभूविवहे / वङ्कयांबभूविवहे / वङ्कयामासिवहे
वङ्कयाञ्चकृमहे / वङ्कयांचकृमहे / वङ्कयाम्बभूविमहे / वङ्कयांबभूविमहे / वङ्कयामासिमहे
 


सनादि प्रत्ययाः

उपसर्गाः