वङ्क् + णिच् धातुरूपाणि - वकिँ कौटिल्ये - भ्वादिः - लङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अवङ्कयत् / अवङ्कयद्
अवङ्कयताम्
अवङ्कयन्
मध्यम
अवङ्कयः
अवङ्कयतम्
अवङ्कयत
उत्तम
अवङ्कयम्
अवङ्कयाव
अवङ्कयाम
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अवङ्कयत
अवङ्कयेताम्
अवङ्कयन्त
मध्यम
अवङ्कयथाः
अवङ्कयेथाम्
अवङ्कयध्वम्
उत्तम
अवङ्कये
अवङ्कयावहि
अवङ्कयामहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अवङ्क्यत
अवङ्क्येताम्
अवङ्क्यन्त
मध्यम
अवङ्क्यथाः
अवङ्क्येथाम्
अवङ्क्यध्वम्
उत्तम
अवङ्क्ये
अवङ्क्यावहि
अवङ्क्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः