लोच् + यङ्लुक् धातुरूपाणि - लिट् लकारः

लोचृँ दर्शने - भ्वादिः

 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
लोलोचाञ्चकार / लोलोचांचकार / लोलोचाम्बभूव / लोलोचांबभूव / लोलोचामास
लोलोचाञ्चक्रतुः / लोलोचांचक्रतुः / लोलोचाम्बभूवतुः / लोलोचांबभूवतुः / लोलोचामासतुः
लोलोचाञ्चक्रुः / लोलोचांचक्रुः / लोलोचाम्बभूवुः / लोलोचांबभूवुः / लोलोचामासुः
मध्यम
लोलोचाञ्चकर्थ / लोलोचांचकर्थ / लोलोचाम्बभूविथ / लोलोचांबभूविथ / लोलोचामासिथ
लोलोचाञ्चक्रथुः / लोलोचांचक्रथुः / लोलोचाम्बभूवथुः / लोलोचांबभूवथुः / लोलोचामासथुः
लोलोचाञ्चक्र / लोलोचांचक्र / लोलोचाम्बभूव / लोलोचांबभूव / लोलोचामास
उत्तम
लोलोचाञ्चकर / लोलोचांचकर / लोलोचाञ्चकार / लोलोचांचकार / लोलोचाम्बभूव / लोलोचांबभूव / लोलोचामास
लोलोचाञ्चकृव / लोलोचांचकृव / लोलोचाम्बभूविव / लोलोचांबभूविव / लोलोचामासिव
लोलोचाञ्चकृम / लोलोचांचकृम / लोलोचाम्बभूविम / लोलोचांबभूविम / लोलोचामासिम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
लोलोचाञ्चक्रे / लोलोचांचक्रे / लोलोचाम्बभूवे / लोलोचांबभूवे / लोलोचामाहे
लोलोचाञ्चक्राते / लोलोचांचक्राते / लोलोचाम्बभूवाते / लोलोचांबभूवाते / लोलोचामासाते
लोलोचाञ्चक्रिरे / लोलोचांचक्रिरे / लोलोचाम्बभूविरे / लोलोचांबभूविरे / लोलोचामासिरे
मध्यम
लोलोचाञ्चकृषे / लोलोचांचकृषे / लोलोचाम्बभूविषे / लोलोचांबभूविषे / लोलोचामासिषे
लोलोचाञ्चक्राथे / लोलोचांचक्राथे / लोलोचाम्बभूवाथे / लोलोचांबभूवाथे / लोलोचामासाथे
लोलोचाञ्चकृढ्वे / लोलोचांचकृढ्वे / लोलोचाम्बभूविध्वे / लोलोचांबभूविध्वे / लोलोचाम्बभूविढ्वे / लोलोचांबभूविढ्वे / लोलोचामासिध्वे
उत्तम
लोलोचाञ्चक्रे / लोलोचांचक्रे / लोलोचाम्बभूवे / लोलोचांबभूवे / लोलोचामाहे
लोलोचाञ्चकृवहे / लोलोचांचकृवहे / लोलोचाम्बभूविवहे / लोलोचांबभूविवहे / लोलोचामासिवहे
लोलोचाञ्चकृमहे / लोलोचांचकृमहे / लोलोचाम्बभूविमहे / लोलोचांबभूविमहे / लोलोचामासिमहे
 


सनादि प्रत्ययाः

उपसर्गाः