लुण्ठ् धातुरूपाणि - लुण्ठँ स्तेये इति केचित् - चुरादिः - लृङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अलुण्ठयिष्यत् / अलुण्ठयिष्यद्
अलुण्ठयिष्यताम्
अलुण्ठयिष्यन्
मध्यम
अलुण्ठयिष्यः
अलुण्ठयिष्यतम्
अलुण्ठयिष्यत
उत्तम
अलुण्ठयिष्यम्
अलुण्ठयिष्याव
अलुण्ठयिष्याम
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अलुण्ठयिष्यत
अलुण्ठयिष्येताम्
अलुण्ठयिष्यन्त
मध्यम
अलुण्ठयिष्यथाः
अलुण्ठयिष्येथाम्
अलुण्ठयिष्यध्वम्
उत्तम
अलुण्ठयिष्ये
अलुण्ठयिष्यावहि
अलुण्ठयिष्यामहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अलुण्ठिष्यत / अलुण्ठयिष्यत
अलुण्ठिष्येताम् / अलुण्ठयिष्येताम्
अलुण्ठिष्यन्त / अलुण्ठयिष्यन्त
मध्यम
अलुण्ठिष्यथाः / अलुण्ठयिष्यथाः
अलुण्ठिष्येथाम् / अलुण्ठयिष्येथाम्
अलुण्ठिष्यध्वम् / अलुण्ठयिष्यध्वम्
उत्तम
अलुण्ठिष्ये / अलुण्ठयिष्ये
अलुण्ठिष्यावहि / अलुण्ठयिष्यावहि
अलुण्ठिष्यामहि / अलुण्ठयिष्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः