लिङ्ग् धातुरूपाणि - लिगिँ चित्रीकरणे - चुरादिः - लृट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
लिङ्गयिष्यति / लिङ्गिष्यति
लिङ्गयिष्यतः / लिङ्गिष्यतः
लिङ्गयिष्यन्ति / लिङ्गिष्यन्ति
मध्यम
लिङ्गयिष्यसि / लिङ्गिष्यसि
लिङ्गयिष्यथः / लिङ्गिष्यथः
लिङ्गयिष्यथ / लिङ्गिष्यथ
उत्तम
लिङ्गयिष्यामि / लिङ्गिष्यामि
लिङ्गयिष्यावः / लिङ्गिष्यावः
लिङ्गयिष्यामः / लिङ्गिष्यामः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
लिङ्गयिष्यते / लिङ्गिष्यते
लिङ्गयिष्येते / लिङ्गिष्येते
लिङ्गयिष्यन्ते / लिङ्गिष्यन्ते
मध्यम
लिङ्गयिष्यसे / लिङ्गिष्यसे
लिङ्गयिष्येथे / लिङ्गिष्येथे
लिङ्गयिष्यध्वे / लिङ्गिष्यध्वे
उत्तम
लिङ्गयिष्ये / लिङ्गिष्ये
लिङ्गयिष्यावहे / लिङ्गिष्यावहे
लिङ्गयिष्यामहे / लिङ्गिष्यामहे
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
लिङ्गिष्यते / लिङ्गयिष्यते
लिङ्गिष्येते / लिङ्गयिष्येते
लिङ्गिष्यन्ते / लिङ्गयिष्यन्ते
मध्यम
लिङ्गिष्यसे / लिङ्गयिष्यसे
लिङ्गिष्येथे / लिङ्गयिष्येथे
लिङ्गिष्यध्वे / लिङ्गयिष्यध्वे
उत्तम
लिङ्गिष्ये / लिङ्गयिष्ये
लिङ्गिष्यावहे / लिङ्गयिष्यावहे
लिङ्गिष्यामहे / लिङ्गयिष्यामहे
 


सनादि प्रत्ययाः

उपसर्गाः