लिङ्ग् धातुरूपाणि - लिगिँ चित्रीकरणे - चुरादिः - लृङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अलिङ्गयिष्यत् / अलिङ्गयिष्यद् / अलिङ्गिष्यत् / अलिङ्गिष्यद्
अलिङ्गयिष्यताम् / अलिङ्गिष्यताम्
अलिङ्गयिष्यन् / अलिङ्गिष्यन्
मध्यम
अलिङ्गयिष्यः / अलिङ्गिष्यः
अलिङ्गयिष्यतम् / अलिङ्गिष्यतम्
अलिङ्गयिष्यत / अलिङ्गिष्यत
उत्तम
अलिङ्गयिष्यम् / अलिङ्गिष्यम्
अलिङ्गयिष्याव / अलिङ्गिष्याव
अलिङ्गयिष्याम / अलिङ्गिष्याम
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अलिङ्गयिष्यत / अलिङ्गिष्यत
अलिङ्गयिष्येताम् / अलिङ्गिष्येताम्
अलिङ्गयिष्यन्त / अलिङ्गिष्यन्त
मध्यम
अलिङ्गयिष्यथाः / अलिङ्गिष्यथाः
अलिङ्गयिष्येथाम् / अलिङ्गिष्येथाम्
अलिङ्गयिष्यध्वम् / अलिङ्गिष्यध्वम्
उत्तम
अलिङ्गयिष्ये / अलिङ्गिष्ये
अलिङ्गयिष्यावहि / अलिङ्गिष्यावहि
अलिङ्गयिष्यामहि / अलिङ्गिष्यामहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अलिङ्गिष्यत / अलिङ्गयिष्यत
अलिङ्गिष्येताम् / अलिङ्गयिष्येताम्
अलिङ्गिष्यन्त / अलिङ्गयिष्यन्त
मध्यम
अलिङ्गिष्यथाः / अलिङ्गयिष्यथाः
अलिङ्गिष्येथाम् / अलिङ्गयिष्येथाम्
अलिङ्गिष्यध्वम् / अलिङ्गयिष्यध्वम्
उत्तम
अलिङ्गिष्ये / अलिङ्गयिष्ये
अलिङ्गिष्यावहि / अलिङ्गयिष्यावहि
अलिङ्गिष्यामहि / अलिङ्गयिष्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः