लिङ्ग् धातुरूपाणि - लिगिँ चित्रीकरणे - चुरादिः - लुङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अलिलिङ्गत् / अलिलिङ्गद् / अलिङ्गीत् / अलिङ्गीद्
अलिलिङ्गताम् / अलिङ्गिष्टाम्
अलिलिङ्गन् / अलिङ्गिषुः
मध्यम
अलिलिङ्गः / अलिङ्गीः
अलिलिङ्गतम् / अलिङ्गिष्टम्
अलिलिङ्गत / अलिङ्गिष्ट
उत्तम
अलिलिङ्गम् / अलिङ्गिषम्
अलिलिङ्गाव / अलिङ्गिष्व
अलिलिङ्गाम / अलिङ्गिष्म
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अलिलिङ्गत / अलिङ्गिष्ट
अलिलिङ्गेताम् / अलिङ्गिषाताम्
अलिलिङ्गन्त / अलिङ्गिषत
मध्यम
अलिलिङ्गथाः / अलिङ्गिष्ठाः
अलिलिङ्गेथाम् / अलिङ्गिषाथाम्
अलिलिङ्गध्वम् / अलिङ्गिढ्वम्
उत्तम
अलिलिङ्गे / अलिङ्गिषि
अलिलिङ्गावहि / अलिङ्गिष्वहि
अलिलिङ्गामहि / अलिङ्गिष्महि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अलिङ्गि
अलिङ्गिषाताम् / अलिङ्गयिषाताम्
अलिङ्गिषत / अलिङ्गयिषत
मध्यम
अलिङ्गिष्ठाः / अलिङ्गयिष्ठाः
अलिङ्गिषाथाम् / अलिङ्गयिषाथाम्
अलिङ्गिढ्वम् / अलिङ्गयिढ्वम् / अलिङ्गयिध्वम्
उत्तम
अलिङ्गिषि / अलिङ्गयिषि
अलिङ्गिष्वहि / अलिङ्गयिष्वहि
अलिङ्गिष्महि / अलिङ्गयिष्महि
 


सनादि प्रत्ययाः

उपसर्गाः