लिङ्ग् धातुरूपाणि - लिगिँ चित्रीकरणे - चुरादिः - लिट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
लिङ्गयाञ्चकार / लिङ्गयांचकार / लिङ्गयाम्बभूव / लिङ्गयांबभूव / लिङ्गयामास / लिलिङ्ग
लिङ्गयाञ्चक्रतुः / लिङ्गयांचक्रतुः / लिङ्गयाम्बभूवतुः / लिङ्गयांबभूवतुः / लिङ्गयामासतुः / लिलिङ्गतुः
लिङ्गयाञ्चक्रुः / लिङ्गयांचक्रुः / लिङ्गयाम्बभूवुः / लिङ्गयांबभूवुः / लिङ्गयामासुः / लिलिङ्गुः
मध्यम
लिङ्गयाञ्चकर्थ / लिङ्गयांचकर्थ / लिङ्गयाम्बभूविथ / लिङ्गयांबभूविथ / लिङ्गयामासिथ / लिलिङ्गिथ
लिङ्गयाञ्चक्रथुः / लिङ्गयांचक्रथुः / लिङ्गयाम्बभूवथुः / लिङ्गयांबभूवथुः / लिङ्गयामासथुः / लिलिङ्गथुः
लिङ्गयाञ्चक्र / लिङ्गयांचक्र / लिङ्गयाम्बभूव / लिङ्गयांबभूव / लिङ्गयामास / लिलिङ्ग
उत्तम
लिङ्गयाञ्चकर / लिङ्गयांचकर / लिङ्गयाञ्चकार / लिङ्गयांचकार / लिङ्गयाम्बभूव / लिङ्गयांबभूव / लिङ्गयामास / लिलिङ्ग
लिङ्गयाञ्चकृव / लिङ्गयांचकृव / लिङ्गयाम्बभूविव / लिङ्गयांबभूविव / लिङ्गयामासिव / लिलिङ्गिव
लिङ्गयाञ्चकृम / लिङ्गयांचकृम / लिङ्गयाम्बभूविम / लिङ्गयांबभूविम / लिङ्गयामासिम / लिलिङ्गिम
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
लिङ्गयाञ्चक्रे / लिङ्गयांचक्रे / लिङ्गयाम्बभूव / लिङ्गयांबभूव / लिङ्गयामास / लिलिङ्गे
लिङ्गयाञ्चक्राते / लिङ्गयांचक्राते / लिङ्गयाम्बभूवतुः / लिङ्गयांबभूवतुः / लिङ्गयामासतुः / लिलिङ्गाते
लिङ्गयाञ्चक्रिरे / लिङ्गयांचक्रिरे / लिङ्गयाम्बभूवुः / लिङ्गयांबभूवुः / लिङ्गयामासुः / लिलिङ्गिरे
मध्यम
लिङ्गयाञ्चकृषे / लिङ्गयांचकृषे / लिङ्गयाम्बभूविथ / लिङ्गयांबभूविथ / लिङ्गयामासिथ / लिलिङ्गिषे
लिङ्गयाञ्चक्राथे / लिङ्गयांचक्राथे / लिङ्गयाम्बभूवथुः / लिङ्गयांबभूवथुः / लिङ्गयामासथुः / लिलिङ्गाथे
लिङ्गयाञ्चकृढ्वे / लिङ्गयांचकृढ्वे / लिङ्गयाम्बभूव / लिङ्गयांबभूव / लिङ्गयामास / लिलिङ्गिध्वे
उत्तम
लिङ्गयाञ्चक्रे / लिङ्गयांचक्रे / लिङ्गयाम्बभूव / लिङ्गयांबभूव / लिङ्गयामास / लिलिङ्गे
लिङ्गयाञ्चकृवहे / लिङ्गयांचकृवहे / लिङ्गयाम्बभूविव / लिङ्गयांबभूविव / लिङ्गयामासिव / लिलिङ्गिवहे
लिङ्गयाञ्चकृमहे / लिङ्गयांचकृमहे / लिङ्गयाम्बभूविम / लिङ्गयांबभूविम / लिङ्गयामासिम / लिलिङ्गिमहे
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
लिङ्गयाञ्चक्रे / लिङ्गयांचक्रे / लिङ्गयाम्बभूवे / लिङ्गयांबभूवे / लिङ्गयामाहे / लिलिङ्गे
लिङ्गयाञ्चक्राते / लिङ्गयांचक्राते / लिङ्गयाम्बभूवाते / लिङ्गयांबभूवाते / लिङ्गयामासाते / लिलिङ्गाते
लिङ्गयाञ्चक्रिरे / लिङ्गयांचक्रिरे / लिङ्गयाम्बभूविरे / लिङ्गयांबभूविरे / लिङ्गयामासिरे / लिलिङ्गिरे
मध्यम
लिङ्गयाञ्चकृषे / लिङ्गयांचकृषे / लिङ्गयाम्बभूविषे / लिङ्गयांबभूविषे / लिङ्गयामासिषे / लिलिङ्गिषे
लिङ्गयाञ्चक्राथे / लिङ्गयांचक्राथे / लिङ्गयाम्बभूवाथे / लिङ्गयांबभूवाथे / लिङ्गयामासाथे / लिलिङ्गाथे
लिङ्गयाञ्चकृढ्वे / लिङ्गयांचकृढ्वे / लिङ्गयाम्बभूविध्वे / लिङ्गयांबभूविध्वे / लिङ्गयाम्बभूविढ्वे / लिङ्गयांबभूविढ्वे / लिङ्गयामासिध्वे / लिलिङ्गिध्वे
उत्तम
लिङ्गयाञ्चक्रे / लिङ्गयांचक्रे / लिङ्गयाम्बभूवे / लिङ्गयांबभूवे / लिङ्गयामाहे / लिलिङ्गे
लिङ्गयाञ्चकृवहे / लिङ्गयांचकृवहे / लिङ्गयाम्बभूविवहे / लिङ्गयांबभूविवहे / लिङ्गयामासिवहे / लिलिङ्गिवहे
लिङ्गयाञ्चकृमहे / लिङ्गयांचकृमहे / लिङ्गयाम्बभूविमहे / लिङ्गयांबभूविमहे / लिङ्गयामासिमहे / लिलिङ्गिमहे
 


सनादि प्रत्ययाः

उपसर्गाः