लिङ्ग् धातुरूपाणि - लिगिँ चित्रीकरणे - चुरादिः - आशीर्लिङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
लिङ्ग्यात् / लिङ्ग्याद्
लिङ्ग्यास्ताम्
लिङ्ग्यासुः
मध्यम
लिङ्ग्याः
लिङ्ग्यास्तम्
लिङ्ग्यास्त
उत्तम
लिङ्ग्यासम्
लिङ्ग्यास्व
लिङ्ग्यास्म
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
लिङ्गयिषीष्ट / लिङ्गिषीष्ट
लिङ्गयिषीयास्ताम् / लिङ्गिषीयास्ताम्
लिङ्गयिषीरन् / लिङ्गिषीरन्
मध्यम
लिङ्गयिषीष्ठाः / लिङ्गिषीष्ठाः
लिङ्गयिषीयास्थाम् / लिङ्गिषीयास्थाम्
लिङ्गयिषीढ्वम् / लिङ्गयिषीध्वम् / लिङ्गिषीध्वम्
उत्तम
लिङ्गयिषीय / लिङ्गिषीय
लिङ्गयिषीवहि / लिङ्गिषीवहि
लिङ्गयिषीमहि / लिङ्गिषीमहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
लिङ्गिषीष्ट / लिङ्गयिषीष्ट
लिङ्गिषीयास्ताम् / लिङ्गयिषीयास्ताम्
लिङ्गिषीरन् / लिङ्गयिषीरन्
मध्यम
लिङ्गिषीष्ठाः / लिङ्गयिषीष्ठाः
लिङ्गिषीयास्थाम् / लिङ्गयिषीयास्थाम्
लिङ्गिषीध्वम् / लिङ्गयिषीढ्वम् / लिङ्गयिषीध्वम्
उत्तम
लिङ्गिषीय / लिङ्गयिषीय
लिङ्गिषीवहि / लिङ्गयिषीवहि
लिङ्गिषीमहि / लिङ्गयिषीमहि
 


सनादि प्रत्ययाः

उपसर्गाः