लष् धातुरूपाणि - लषँ कान्तौ - भ्वादिः - लोट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
लष्यतात् / लष्यताद् / लषतात् / लषताद् / लष्यतु / लषतु
लष्यताम् / लषताम्
लष्यन्तु / लषन्तु
मध्यम
लष्यतात् / लष्यताद् / लषतात् / लषताद् / लष्य / लष
लष्यतम् / लषतम्
लष्यत / लषत
उत्तम
लष्याणि / लषाणि
लष्याव / लषाव
लष्याम / लषाम
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
लष्यताम् / लषताम्
लष्येताम् / लषेताम्
लष्यन्ताम् / लषन्ताम्
मध्यम
लष्यस्व / लषस्व
लष्येथाम् / लषेथाम्
लष्यध्वम् / लषध्वम्
उत्तम
लष्यै / लषै
लष्यावहै / लषावहै
लष्यामहै / लषामहै
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
लष्यताम्
लष्येताम्
लष्यन्ताम्
मध्यम
लष्यस्व
लष्येथाम्
लष्यध्वम्
उत्तम
लष्यै
लष्यावहै
लष्यामहै
 


सनादि प्रत्ययाः

उपसर्गाः