लष् धातुरूपाणि - लषँ कान्तौ - भ्वादिः - लृङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अलषिष्यत् / अलषिष्यद्
अलषिष्यताम्
अलषिष्यन्
मध्यम
अलषिष्यः
अलषिष्यतम्
अलषिष्यत
उत्तम
अलषिष्यम्
अलषिष्याव
अलषिष्याम
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अलषिष्यत
अलषिष्येताम्
अलषिष्यन्त
मध्यम
अलषिष्यथाः
अलषिष्येथाम्
अलषिष्यध्वम्
उत्तम
अलषिष्ये
अलषिष्यावहि
अलषिष्यामहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अलषिष्यत
अलषिष्येताम्
अलषिष्यन्त
मध्यम
अलषिष्यथाः
अलषिष्येथाम्
अलषिष्यध्वम्
उत्तम
अलषिष्ये
अलषिष्यावहि
अलषिष्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः