लष् धातुरूपाणि - लषँ कान्तौ - भ्वादिः - लट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
लष्यति / लषति
लष्यतः / लषतः
लष्यन्ति / लषन्ति
मध्यम
लष्यसि / लषसि
लष्यथः / लषथः
लष्यथ / लषथ
उत्तम
लष्यामि / लषामि
लष्यावः / लषावः
लष्यामः / लषामः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
लष्यते / लषते
लष्येते / लषेते
लष्यन्ते / लषन्ते
मध्यम
लष्यसे / लषसे
लष्येथे / लषेथे
लष्यध्वे / लषध्वे
उत्तम
लष्ये / लषे
लष्यावहे / लषावहे
लष्यामहे / लषामहे
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
लष्यते
लष्येते
लष्यन्ते
मध्यम
लष्यसे
लष्येथे
लष्यध्वे
उत्तम
लष्ये
लष्यावहे
लष्यामहे
 


सनादि प्रत्ययाः

उपसर्गाः