लष् धातुरूपाणि - लषँ कान्तौ - भ्वादिः - लङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अलष्यत् / अलष्यद् / अलषत् / अलषद्
अलष्यताम् / अलषताम्
अलष्यन् / अलषन्
मध्यम
अलष्यः / अलषः
अलष्यतम् / अलषतम्
अलष्यत / अलषत
उत्तम
अलष्यम् / अलषम्
अलष्याव / अलषाव
अलष्याम / अलषाम
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अलष्यत / अलषत
अलष्येताम् / अलषेताम्
अलष्यन्त / अलषन्त
मध्यम
अलष्यथाः / अलषथाः
अलष्येथाम् / अलषेथाम्
अलष्यध्वम् / अलषध्वम्
उत्तम
अलष्ये / अलषे
अलष्यावहि / अलषावहि
अलष्यामहि / अलषामहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अलष्यत
अलष्येताम्
अलष्यन्त
मध्यम
अलष्यथाः
अलष्येथाम्
अलष्यध्वम्
उत्तम
अलष्ये
अलष्यावहि
अलष्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः