लय् धातुरूपाणि - लयँ च गतौ - भ्वादिः - लुङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अलयिष्ट
अलयिषाताम्
अलयिषत
मध्यम
अलयिष्ठाः
अलयिषाथाम्
अलयिढ्वम् / अलयिध्वम्
उत्तम
अलयिषि
अलयिष्वहि
अलयिष्महि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अलायि
अलयिषाताम्
अलयिषत
मध्यम
अलयिष्ठाः
अलयिषाथाम्
अलयिढ्वम् / अलयिध्वम्
उत्तम
अलयिषि
अलयिष्वहि
अलयिष्महि
 


सनादि प्रत्ययाः

उपसर्गाः