लण्ड् धातुरूपाणि - लडिँ भाषार्थः च - चुरादिः - लृङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अलण्डयिष्यत् / अलण्डयिष्यद् / अलण्डिष्यत् / अलण्डिष्यद्
अलण्डयिष्यताम् / अलण्डिष्यताम्
अलण्डयिष्यन् / अलण्डिष्यन्
मध्यम
अलण्डयिष्यः / अलण्डिष्यः
अलण्डयिष्यतम् / अलण्डिष्यतम्
अलण्डयिष्यत / अलण्डिष्यत
उत्तम
अलण्डयिष्यम् / अलण्डिष्यम्
अलण्डयिष्याव / अलण्डिष्याव
अलण्डयिष्याम / अलण्डिष्याम
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अलण्डयिष्यत / अलण्डिष्यत
अलण्डयिष्येताम् / अलण्डिष्येताम्
अलण्डयिष्यन्त / अलण्डिष्यन्त
मध्यम
अलण्डयिष्यथाः / अलण्डिष्यथाः
अलण्डयिष्येथाम् / अलण्डिष्येथाम्
अलण्डयिष्यध्वम् / अलण्डिष्यध्वम्
उत्तम
अलण्डयिष्ये / अलण्डिष्ये
अलण्डयिष्यावहि / अलण्डिष्यावहि
अलण्डयिष्यामहि / अलण्डिष्यामहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अलण्डिष्यत / अलण्डयिष्यत
अलण्डिष्येताम् / अलण्डयिष्येताम्
अलण्डिष्यन्त / अलण्डयिष्यन्त
मध्यम
अलण्डिष्यथाः / अलण्डयिष्यथाः
अलण्डिष्येथाम् / अलण्डयिष्येथाम्
अलण्डिष्यध्वम् / अलण्डयिष्यध्वम्
उत्तम
अलण्डिष्ये / अलण्डयिष्ये
अलण्डिष्यावहि / अलण्डयिष्यावहि
अलण्डिष्यामहि / अलण्डयिष्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः