लण्ड् धातुरूपाणि - लडिँ भाषार्थः च - चुरादिः - लुट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
लण्डयिता / लण्डिता
लण्डयितारौ / लण्डितारौ
लण्डयितारः / लण्डितारः
मध्यम
लण्डयितासि / लण्डितासि
लण्डयितास्थः / लण्डितास्थः
लण्डयितास्थ / लण्डितास्थ
उत्तम
लण्डयितास्मि / लण्डितास्मि
लण्डयितास्वः / लण्डितास्वः
लण्डयितास्मः / लण्डितास्मः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
लण्डयिता / लण्डिता
लण्डयितारौ / लण्डितारौ
लण्डयितारः / लण्डितारः
मध्यम
लण्डयितासे / लण्डितासे
लण्डयितासाथे / लण्डितासाथे
लण्डयिताध्वे / लण्डिताध्वे
उत्तम
लण्डयिताहे / लण्डिताहे
लण्डयितास्वहे / लण्डितास्वहे
लण्डयितास्महे / लण्डितास्महे
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
लण्डिता / लण्डयिता
लण्डितारौ / लण्डयितारौ
लण्डितारः / लण्डयितारः
मध्यम
लण्डितासे / लण्डयितासे
लण्डितासाथे / लण्डयितासाथे
लण्डिताध्वे / लण्डयिताध्वे
उत्तम
लण्डिताहे / लण्डयिताहे
लण्डितास्वहे / लण्डयितास्वहे
लण्डितास्महे / लण्डयितास्महे
 


सनादि प्रत्ययाः

उपसर्गाः