लण्ड् धातुरूपाणि - लडिँ भाषार्थः च - चुरादिः - लुङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अललण्डत् / अललण्डद् / अलण्डीत् / अलण्डीद्
अललण्डताम् / अलण्डिष्टाम्
अललण्डन् / अलण्डिषुः
मध्यम
अललण्डः / अलण्डीः
अललण्डतम् / अलण्डिष्टम्
अललण्डत / अलण्डिष्ट
उत्तम
अललण्डम् / अलण्डिषम्
अललण्डाव / अलण्डिष्व
अललण्डाम / अलण्डिष्म
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अललण्डत / अलण्डिष्ट
अललण्डेताम् / अलण्डिषाताम्
अललण्डन्त / अलण्डिषत
मध्यम
अललण्डथाः / अलण्डिष्ठाः
अललण्डेथाम् / अलण्डिषाथाम्
अललण्डध्वम् / अलण्डिढ्वम्
उत्तम
अललण्डे / अलण्डिषि
अललण्डावहि / अलण्डिष्वहि
अललण्डामहि / अलण्डिष्महि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अलण्डि
अलण्डिषाताम् / अलण्डयिषाताम्
अलण्डिषत / अलण्डयिषत
मध्यम
अलण्डिष्ठाः / अलण्डयिष्ठाः
अलण्डिषाथाम् / अलण्डयिषाथाम्
अलण्डिढ्वम् / अलण्डयिढ्वम् / अलण्डयिध्वम्
उत्तम
अलण्डिषि / अलण्डयिषि
अलण्डिष्वहि / अलण्डयिष्वहि
अलण्डिष्महि / अलण्डयिष्महि
 


सनादि प्रत्ययाः

उपसर्गाः