लण्ड् धातुरूपाणि - लडिँ भाषार्थः च - चुरादिः - लिट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
लण्डयाञ्चकार / लण्डयांचकार / लण्डयाम्बभूव / लण्डयांबभूव / लण्डयामास / ललण्ड
लण्डयाञ्चक्रतुः / लण्डयांचक्रतुः / लण्डयाम्बभूवतुः / लण्डयांबभूवतुः / लण्डयामासतुः / ललण्डतुः
लण्डयाञ्चक्रुः / लण्डयांचक्रुः / लण्डयाम्बभूवुः / लण्डयांबभूवुः / लण्डयामासुः / ललण्डुः
मध्यम
लण्डयाञ्चकर्थ / लण्डयांचकर्थ / लण्डयाम्बभूविथ / लण्डयांबभूविथ / लण्डयामासिथ / ललण्डिथ
लण्डयाञ्चक्रथुः / लण्डयांचक्रथुः / लण्डयाम्बभूवथुः / लण्डयांबभूवथुः / लण्डयामासथुः / ललण्डथुः
लण्डयाञ्चक्र / लण्डयांचक्र / लण्डयाम्बभूव / लण्डयांबभूव / लण्डयामास / ललण्ड
उत्तम
लण्डयाञ्चकर / लण्डयांचकर / लण्डयाञ्चकार / लण्डयांचकार / लण्डयाम्बभूव / लण्डयांबभूव / लण्डयामास / ललण्ड
लण्डयाञ्चकृव / लण्डयांचकृव / लण्डयाम्बभूविव / लण्डयांबभूविव / लण्डयामासिव / ललण्डिव
लण्डयाञ्चकृम / लण्डयांचकृम / लण्डयाम्बभूविम / लण्डयांबभूविम / लण्डयामासिम / ललण्डिम
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
लण्डयाञ्चक्रे / लण्डयांचक्रे / लण्डयाम्बभूव / लण्डयांबभूव / लण्डयामास / ललण्डे
लण्डयाञ्चक्राते / लण्डयांचक्राते / लण्डयाम्बभूवतुः / लण्डयांबभूवतुः / लण्डयामासतुः / ललण्डाते
लण्डयाञ्चक्रिरे / लण्डयांचक्रिरे / लण्डयाम्बभूवुः / लण्डयांबभूवुः / लण्डयामासुः / ललण्डिरे
मध्यम
लण्डयाञ्चकृषे / लण्डयांचकृषे / लण्डयाम्बभूविथ / लण्डयांबभूविथ / लण्डयामासिथ / ललण्डिषे
लण्डयाञ्चक्राथे / लण्डयांचक्राथे / लण्डयाम्बभूवथुः / लण्डयांबभूवथुः / लण्डयामासथुः / ललण्डाथे
लण्डयाञ्चकृढ्वे / लण्डयांचकृढ्वे / लण्डयाम्बभूव / लण्डयांबभूव / लण्डयामास / ललण्डिध्वे
उत्तम
लण्डयाञ्चक्रे / लण्डयांचक्रे / लण्डयाम्बभूव / लण्डयांबभूव / लण्डयामास / ललण्डे
लण्डयाञ्चकृवहे / लण्डयांचकृवहे / लण्डयाम्बभूविव / लण्डयांबभूविव / लण्डयामासिव / ललण्डिवहे
लण्डयाञ्चकृमहे / लण्डयांचकृमहे / लण्डयाम्बभूविम / लण्डयांबभूविम / लण्डयामासिम / ललण्डिमहे
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
लण्डयाञ्चक्रे / लण्डयांचक्रे / लण्डयाम्बभूवे / लण्डयांबभूवे / लण्डयामाहे / ललण्डे
लण्डयाञ्चक्राते / लण्डयांचक्राते / लण्डयाम्बभूवाते / लण्डयांबभूवाते / लण्डयामासाते / ललण्डाते
लण्डयाञ्चक्रिरे / लण्डयांचक्रिरे / लण्डयाम्बभूविरे / लण्डयांबभूविरे / लण्डयामासिरे / ललण्डिरे
मध्यम
लण्डयाञ्चकृषे / लण्डयांचकृषे / लण्डयाम्बभूविषे / लण्डयांबभूविषे / लण्डयामासिषे / ललण्डिषे
लण्डयाञ्चक्राथे / लण्डयांचक्राथे / लण्डयाम्बभूवाथे / लण्डयांबभूवाथे / लण्डयामासाथे / ललण्डाथे
लण्डयाञ्चकृढ्वे / लण्डयांचकृढ्वे / लण्डयाम्बभूविध्वे / लण्डयांबभूविध्वे / लण्डयाम्बभूविढ्वे / लण्डयांबभूविढ्वे / लण्डयामासिध्वे / ललण्डिध्वे
उत्तम
लण्डयाञ्चक्रे / लण्डयांचक्रे / लण्डयाम्बभूवे / लण्डयांबभूवे / लण्डयामाहे / ललण्डे
लण्डयाञ्चकृवहे / लण्डयांचकृवहे / लण्डयाम्बभूविवहे / लण्डयांबभूविवहे / लण्डयामासिवहे / ललण्डिवहे
लण्डयाञ्चकृमहे / लण्डयांचकृमहे / लण्डयाम्बभूविमहे / लण्डयांबभूविमहे / लण्डयामासिमहे / ललण्डिमहे
 


सनादि प्रत्ययाः

उपसर्गाः