लण्ड् धातुरूपाणि - लडिँ भाषार्थः च - चुरादिः - लङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अलण्डयत् / अलण्डयद् / अलण्डत् / अलण्डद्
अलण्डयताम् / अलण्डताम्
अलण्डयन् / अलण्डन्
मध्यम
अलण्डयः / अलण्डः
अलण्डयतम् / अलण्डतम्
अलण्डयत / अलण्डत
उत्तम
अलण्डयम् / अलण्डम्
अलण्डयाव / अलण्डाव
अलण्डयाम / अलण्डाम
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अलण्डयत / अलण्डत
अलण्डयेताम् / अलण्डेताम्
अलण्डयन्त / अलण्डन्त
मध्यम
अलण्डयथाः / अलण्डथाः
अलण्डयेथाम् / अलण्डेथाम्
अलण्डयध्वम् / अलण्डध्वम्
उत्तम
अलण्डये / अलण्डे
अलण्डयावहि / अलण्डावहि
अलण्डयामहि / अलण्डामहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अलण्ड्यत
अलण्ड्येताम्
अलण्ड्यन्त
मध्यम
अलण्ड्यथाः
अलण्ड्येथाम्
अलण्ड्यध्वम्
उत्तम
अलण्ड्ये
अलण्ड्यावहि
अलण्ड्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः