लण्ड् धातुरूपाणि - लडिँ भाषार्थः च - चुरादिः - आशीर्लिङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
लण्ड्यात् / लण्ड्याद्
लण्ड्यास्ताम्
लण्ड्यासुः
मध्यम
लण्ड्याः
लण्ड्यास्तम्
लण्ड्यास्त
उत्तम
लण्ड्यासम्
लण्ड्यास्व
लण्ड्यास्म
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
लण्डयिषीष्ट / लण्डिषीष्ट
लण्डयिषीयास्ताम् / लण्डिषीयास्ताम्
लण्डयिषीरन् / लण्डिषीरन्
मध्यम
लण्डयिषीष्ठाः / लण्डिषीष्ठाः
लण्डयिषीयास्थाम् / लण्डिषीयास्थाम्
लण्डयिषीढ्वम् / लण्डयिषीध्वम् / लण्डिषीध्वम्
उत्तम
लण्डयिषीय / लण्डिषीय
लण्डयिषीवहि / लण्डिषीवहि
लण्डयिषीमहि / लण्डिषीमहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
लण्डिषीष्ट / लण्डयिषीष्ट
लण्डिषीयास्ताम् / लण्डयिषीयास्ताम्
लण्डिषीरन् / लण्डयिषीरन्
मध्यम
लण्डिषीष्ठाः / लण्डयिषीष्ठाः
लण्डिषीयास्थाम् / लण्डयिषीयास्थाम्
लण्डिषीध्वम् / लण्डयिषीढ्वम् / लण्डयिषीध्वम्
उत्तम
लण्डिषीय / लण्डयिषीय
लण्डिषीवहि / लण्डयिषीवहि
लण्डिषीमहि / लण्डयिषीमहि
 


सनादि प्रत्ययाः

उपसर्गाः