लञ्ज् धातुरूपाणि - लजिँ भाषार्थः च - चुरादिः - लोट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
लञ्जयतात् / लञ्जयताद् / लञ्जयतु / लञ्जतात् / लञ्जताद् / लञ्जतु
लञ्जयताम् / लञ्जताम्
लञ्जयन्तु / लञ्जन्तु
मध्यम
लञ्जयतात् / लञ्जयताद् / लञ्जय / लञ्जतात् / लञ्जताद् / लञ्ज
लञ्जयतम् / लञ्जतम्
लञ्जयत / लञ्जत
उत्तम
लञ्जयानि / लञ्जानि
लञ्जयाव / लञ्जाव
लञ्जयाम / लञ्जाम
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
लञ्जयताम् / लञ्जताम्
लञ्जयेताम् / लञ्जेताम्
लञ्जयन्ताम् / लञ्जन्ताम्
मध्यम
लञ्जयस्व / लञ्जस्व
लञ्जयेथाम् / लञ्जेथाम्
लञ्जयध्वम् / लञ्जध्वम्
उत्तम
लञ्जयै / लञ्जै
लञ्जयावहै / लञ्जावहै
लञ्जयामहै / लञ्जामहै
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
लञ्ज्यताम्
लञ्ज्येताम्
लञ्ज्यन्ताम्
मध्यम
लञ्ज्यस्व
लञ्ज्येथाम्
लञ्ज्यध्वम्
उत्तम
लञ्ज्यै
लञ्ज्यावहै
लञ्ज्यामहै
 


सनादि प्रत्ययाः

उपसर्गाः