लञ्ज् धातुरूपाणि - लजिँ भाषार्थः च - चुरादिः - लृट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
लञ्जयिष्यति / लञ्जिष्यति
लञ्जयिष्यतः / लञ्जिष्यतः
लञ्जयिष्यन्ति / लञ्जिष्यन्ति
मध्यम
लञ्जयिष्यसि / लञ्जिष्यसि
लञ्जयिष्यथः / लञ्जिष्यथः
लञ्जयिष्यथ / लञ्जिष्यथ
उत्तम
लञ्जयिष्यामि / लञ्जिष्यामि
लञ्जयिष्यावः / लञ्जिष्यावः
लञ्जयिष्यामः / लञ्जिष्यामः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
लञ्जयिष्यते / लञ्जिष्यते
लञ्जयिष्येते / लञ्जिष्येते
लञ्जयिष्यन्ते / लञ्जिष्यन्ते
मध्यम
लञ्जयिष्यसे / लञ्जिष्यसे
लञ्जयिष्येथे / लञ्जिष्येथे
लञ्जयिष्यध्वे / लञ्जिष्यध्वे
उत्तम
लञ्जयिष्ये / लञ्जिष्ये
लञ्जयिष्यावहे / लञ्जिष्यावहे
लञ्जयिष्यामहे / लञ्जिष्यामहे
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
लञ्जिष्यते / लञ्जयिष्यते
लञ्जिष्येते / लञ्जयिष्येते
लञ्जिष्यन्ते / लञ्जयिष्यन्ते
मध्यम
लञ्जिष्यसे / लञ्जयिष्यसे
लञ्जिष्येथे / लञ्जयिष्येथे
लञ्जिष्यध्वे / लञ्जयिष्यध्वे
उत्तम
लञ्जिष्ये / लञ्जयिष्ये
लञ्जिष्यावहे / लञ्जयिष्यावहे
लञ्जिष्यामहे / लञ्जयिष्यामहे
 


सनादि प्रत्ययाः

उपसर्गाः