लञ्ज् धातुरूपाणि - लजिँ भाषार्थः च - चुरादिः - लृङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अलञ्जयिष्यत् / अलञ्जयिष्यद् / अलञ्जिष्यत् / अलञ्जिष्यद्
अलञ्जयिष्यताम् / अलञ्जिष्यताम्
अलञ्जयिष्यन् / अलञ्जिष्यन्
मध्यम
अलञ्जयिष्यः / अलञ्जिष्यः
अलञ्जयिष्यतम् / अलञ्जिष्यतम्
अलञ्जयिष्यत / अलञ्जिष्यत
उत्तम
अलञ्जयिष्यम् / अलञ्जिष्यम्
अलञ्जयिष्याव / अलञ्जिष्याव
अलञ्जयिष्याम / अलञ्जिष्याम
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अलञ्जयिष्यत / अलञ्जिष्यत
अलञ्जयिष्येताम् / अलञ्जिष्येताम्
अलञ्जयिष्यन्त / अलञ्जिष्यन्त
मध्यम
अलञ्जयिष्यथाः / अलञ्जिष्यथाः
अलञ्जयिष्येथाम् / अलञ्जिष्येथाम्
अलञ्जयिष्यध्वम् / अलञ्जिष्यध्वम्
उत्तम
अलञ्जयिष्ये / अलञ्जिष्ये
अलञ्जयिष्यावहि / अलञ्जिष्यावहि
अलञ्जयिष्यामहि / अलञ्जिष्यामहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अलञ्जिष्यत / अलञ्जयिष्यत
अलञ्जिष्येताम् / अलञ्जयिष्येताम्
अलञ्जिष्यन्त / अलञ्जयिष्यन्त
मध्यम
अलञ्जिष्यथाः / अलञ्जयिष्यथाः
अलञ्जिष्येथाम् / अलञ्जयिष्येथाम्
अलञ्जिष्यध्वम् / अलञ्जयिष्यध्वम्
उत्तम
अलञ्जिष्ये / अलञ्जयिष्ये
अलञ्जिष्यावहि / अलञ्जयिष्यावहि
अलञ्जिष्यामहि / अलञ्जयिष्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः