लञ्ज् धातुरूपाणि - लजिँ भाषार्थः च - चुरादिः - लुङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अललञ्जत् / अललञ्जद् / अलञ्जीत् / अलञ्जीद्
अललञ्जताम् / अलञ्जिष्टाम्
अललञ्जन् / अलञ्जिषुः
मध्यम
अललञ्जः / अलञ्जीः
अललञ्जतम् / अलञ्जिष्टम्
अललञ्जत / अलञ्जिष्ट
उत्तम
अललञ्जम् / अलञ्जिषम्
अललञ्जाव / अलञ्जिष्व
अललञ्जाम / अलञ्जिष्म
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अललञ्जत / अलञ्जिष्ट
अललञ्जेताम् / अलञ्जिषाताम्
अललञ्जन्त / अलञ्जिषत
मध्यम
अललञ्जथाः / अलञ्जिष्ठाः
अललञ्जेथाम् / अलञ्जिषाथाम्
अललञ्जध्वम् / अलञ्जिढ्वम्
उत्तम
अललञ्जे / अलञ्जिषि
अललञ्जावहि / अलञ्जिष्वहि
अललञ्जामहि / अलञ्जिष्महि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अलञ्जि
अलञ्जिषाताम् / अलञ्जयिषाताम्
अलञ्जिषत / अलञ्जयिषत
मध्यम
अलञ्जिष्ठाः / अलञ्जयिष्ठाः
अलञ्जिषाथाम् / अलञ्जयिषाथाम्
अलञ्जिढ्वम् / अलञ्जयिढ्वम् / अलञ्जयिध्वम्
उत्तम
अलञ्जिषि / अलञ्जयिषि
अलञ्जिष्वहि / अलञ्जयिष्वहि
अलञ्जिष्महि / अलञ्जयिष्महि
 


सनादि प्रत्ययाः

उपसर्गाः