लञ्ज् धातुरूपाणि - लजिँ भाषार्थः च - चुरादिः - लिट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
लञ्जयाञ्चकार / लञ्जयांचकार / लञ्जयाम्बभूव / लञ्जयांबभूव / लञ्जयामास / ललञ्ज
लञ्जयाञ्चक्रतुः / लञ्जयांचक्रतुः / लञ्जयाम्बभूवतुः / लञ्जयांबभूवतुः / लञ्जयामासतुः / ललञ्जतुः
लञ्जयाञ्चक्रुः / लञ्जयांचक्रुः / लञ्जयाम्बभूवुः / लञ्जयांबभूवुः / लञ्जयामासुः / ललञ्जुः
मध्यम
लञ्जयाञ्चकर्थ / लञ्जयांचकर्थ / लञ्जयाम्बभूविथ / लञ्जयांबभूविथ / लञ्जयामासिथ / ललञ्जिथ
लञ्जयाञ्चक्रथुः / लञ्जयांचक्रथुः / लञ्जयाम्बभूवथुः / लञ्जयांबभूवथुः / लञ्जयामासथुः / ललञ्जथुः
लञ्जयाञ्चक्र / लञ्जयांचक्र / लञ्जयाम्बभूव / लञ्जयांबभूव / लञ्जयामास / ललञ्ज
उत्तम
लञ्जयाञ्चकर / लञ्जयांचकर / लञ्जयाञ्चकार / लञ्जयांचकार / लञ्जयाम्बभूव / लञ्जयांबभूव / लञ्जयामास / ललञ्ज
लञ्जयाञ्चकृव / लञ्जयांचकृव / लञ्जयाम्बभूविव / लञ्जयांबभूविव / लञ्जयामासिव / ललञ्जिव
लञ्जयाञ्चकृम / लञ्जयांचकृम / लञ्जयाम्बभूविम / लञ्जयांबभूविम / लञ्जयामासिम / ललञ्जिम
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
लञ्जयाञ्चक्रे / लञ्जयांचक्रे / लञ्जयाम्बभूव / लञ्जयांबभूव / लञ्जयामास / ललञ्जे
लञ्जयाञ्चक्राते / लञ्जयांचक्राते / लञ्जयाम्बभूवतुः / लञ्जयांबभूवतुः / लञ्जयामासतुः / ललञ्जाते
लञ्जयाञ्चक्रिरे / लञ्जयांचक्रिरे / लञ्जयाम्बभूवुः / लञ्जयांबभूवुः / लञ्जयामासुः / ललञ्जिरे
मध्यम
लञ्जयाञ्चकृषे / लञ्जयांचकृषे / लञ्जयाम्बभूविथ / लञ्जयांबभूविथ / लञ्जयामासिथ / ललञ्जिषे
लञ्जयाञ्चक्राथे / लञ्जयांचक्राथे / लञ्जयाम्बभूवथुः / लञ्जयांबभूवथुः / लञ्जयामासथुः / ललञ्जाथे
लञ्जयाञ्चकृढ्वे / लञ्जयांचकृढ्वे / लञ्जयाम्बभूव / लञ्जयांबभूव / लञ्जयामास / ललञ्जिध्वे
उत्तम
लञ्जयाञ्चक्रे / लञ्जयांचक्रे / लञ्जयाम्बभूव / लञ्जयांबभूव / लञ्जयामास / ललञ्जे
लञ्जयाञ्चकृवहे / लञ्जयांचकृवहे / लञ्जयाम्बभूविव / लञ्जयांबभूविव / लञ्जयामासिव / ललञ्जिवहे
लञ्जयाञ्चकृमहे / लञ्जयांचकृमहे / लञ्जयाम्बभूविम / लञ्जयांबभूविम / लञ्जयामासिम / ललञ्जिमहे
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
लञ्जयाञ्चक्रे / लञ्जयांचक्रे / लञ्जयाम्बभूवे / लञ्जयांबभूवे / लञ्जयामाहे / ललञ्जे
लञ्जयाञ्चक्राते / लञ्जयांचक्राते / लञ्जयाम्बभूवाते / लञ्जयांबभूवाते / लञ्जयामासाते / ललञ्जाते
लञ्जयाञ्चक्रिरे / लञ्जयांचक्रिरे / लञ्जयाम्बभूविरे / लञ्जयांबभूविरे / लञ्जयामासिरे / ललञ्जिरे
मध्यम
लञ्जयाञ्चकृषे / लञ्जयांचकृषे / लञ्जयाम्बभूविषे / लञ्जयांबभूविषे / लञ्जयामासिषे / ललञ्जिषे
लञ्जयाञ्चक्राथे / लञ्जयांचक्राथे / लञ्जयाम्बभूवाथे / लञ्जयांबभूवाथे / लञ्जयामासाथे / ललञ्जाथे
लञ्जयाञ्चकृढ्वे / लञ्जयांचकृढ्वे / लञ्जयाम्बभूविध्वे / लञ्जयांबभूविध्वे / लञ्जयाम्बभूविढ्वे / लञ्जयांबभूविढ्वे / लञ्जयामासिध्वे / ललञ्जिध्वे
उत्तम
लञ्जयाञ्चक्रे / लञ्जयांचक्रे / लञ्जयाम्बभूवे / लञ्जयांबभूवे / लञ्जयामाहे / ललञ्जे
लञ्जयाञ्चकृवहे / लञ्जयांचकृवहे / लञ्जयाम्बभूविवहे / लञ्जयांबभूविवहे / लञ्जयामासिवहे / ललञ्जिवहे
लञ्जयाञ्चकृमहे / लञ्जयांचकृमहे / लञ्जयाम्बभूविमहे / लञ्जयांबभूविमहे / लञ्जयामासिमहे / ललञ्जिमहे
 


सनादि प्रत्ययाः

उपसर्गाः