लञ्ज् धातुरूपाणि - लजिँ भाषार्थः च - चुरादिः - लङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अलञ्जयत् / अलञ्जयद् / अलञ्जत् / अलञ्जद्
अलञ्जयताम् / अलञ्जताम्
अलञ्जयन् / अलञ्जन्
मध्यम
अलञ्जयः / अलञ्जः
अलञ्जयतम् / अलञ्जतम्
अलञ्जयत / अलञ्जत
उत्तम
अलञ्जयम् / अलञ्जम्
अलञ्जयाव / अलञ्जाव
अलञ्जयाम / अलञ्जाम
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अलञ्जयत / अलञ्जत
अलञ्जयेताम् / अलञ्जेताम्
अलञ्जयन्त / अलञ्जन्त
मध्यम
अलञ्जयथाः / अलञ्जथाः
अलञ्जयेथाम् / अलञ्जेथाम्
अलञ्जयध्वम् / अलञ्जध्वम्
उत्तम
अलञ्जये / अलञ्जे
अलञ्जयावहि / अलञ्जावहि
अलञ्जयामहि / अलञ्जामहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अलञ्ज्यत
अलञ्ज्येताम्
अलञ्ज्यन्त
मध्यम
अलञ्ज्यथाः
अलञ्ज्येथाम्
अलञ्ज्यध्वम्
उत्तम
अलञ्ज्ये
अलञ्ज्यावहि
अलञ्ज्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः