लञ्ज् धातुरूपाणि - लजिँ भाषार्थः च - चुरादिः - आशीर्लिङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
लञ्ज्यात् / लञ्ज्याद्
लञ्ज्यास्ताम्
लञ्ज्यासुः
मध्यम
लञ्ज्याः
लञ्ज्यास्तम्
लञ्ज्यास्त
उत्तम
लञ्ज्यासम्
लञ्ज्यास्व
लञ्ज्यास्म
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
लञ्जयिषीष्ट / लञ्जिषीष्ट
लञ्जयिषीयास्ताम् / लञ्जिषीयास्ताम्
लञ्जयिषीरन् / लञ्जिषीरन्
मध्यम
लञ्जयिषीष्ठाः / लञ्जिषीष्ठाः
लञ्जयिषीयास्थाम् / लञ्जिषीयास्थाम्
लञ्जयिषीढ्वम् / लञ्जयिषीध्वम् / लञ्जिषीध्वम्
उत्तम
लञ्जयिषीय / लञ्जिषीय
लञ्जयिषीवहि / लञ्जिषीवहि
लञ्जयिषीमहि / लञ्जिषीमहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
लञ्जिषीष्ट / लञ्जयिषीष्ट
लञ्जिषीयास्ताम् / लञ्जयिषीयास्ताम्
लञ्जिषीरन् / लञ्जयिषीरन्
मध्यम
लञ्जिषीष्ठाः / लञ्जयिषीष्ठाः
लञ्जिषीयास्थाम् / लञ्जयिषीयास्थाम्
लञ्जिषीध्वम् / लञ्जयिषीढ्वम् / लञ्जयिषीध्वम्
उत्तम
लञ्जिषीय / लञ्जयिषीय
लञ्जिषीवहि / लञ्जयिषीवहि
लञ्जिषीमहि / लञ्जयिषीमहि
 


सनादि प्रत्ययाः

उपसर्गाः