लच्छ् धातुरूपाणि - लछँ लक्षणे - भ्वादिः - लोट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
लच्छतात् / लच्छताद् / लच्छतु
लच्छताम्
लच्छन्तु
मध्यम
लच्छतात् / लच्छताद् / लच्छ
लच्छतम्
लच्छत
उत्तम
लच्छानि
लच्छाव
लच्छाम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
लच्छ्यताम्
लच्छ्येताम्
लच्छ्यन्ताम्
मध्यम
लच्छ्यस्व
लच्छ्येथाम्
लच्छ्यध्वम्
उत्तम
लच्छ्यै
लच्छ्यावहै
लच्छ्यामहै
 


सनादि प्रत्ययाः

उपसर्गाः