लच्छ् धातुरूपाणि - लछँ लक्षणे - भ्वादिः - लृङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अलच्छिष्यत् / अलच्छिष्यद्
अलच्छिष्यताम्
अलच्छिष्यन्
मध्यम
अलच्छिष्यः
अलच्छिष्यतम्
अलच्छिष्यत
उत्तम
अलच्छिष्यम्
अलच्छिष्याव
अलच्छिष्याम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अलच्छिष्यत
अलच्छिष्येताम्
अलच्छिष्यन्त
मध्यम
अलच्छिष्यथाः
अलच्छिष्येथाम्
अलच्छिष्यध्वम्
उत्तम
अलच्छिष्ये
अलच्छिष्यावहि
अलच्छिष्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः