लच्छ् धातुरूपाणि - लछँ लक्षणे - भ्वादिः - लुङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अलच्छीत् / अलच्छीद्
अलच्छिष्टाम्
अलच्छिषुः
मध्यम
अलच्छीः
अलच्छिष्टम्
अलच्छिष्ट
उत्तम
अलच्छिषम्
अलच्छिष्व
अलच्छिष्म
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अलच्छि
अलच्छिषाताम्
अलच्छिषत
मध्यम
अलच्छिष्ठाः
अलच्छिषाथाम्
अलच्छिढ्वम्
उत्तम
अलच्छिषि
अलच्छिष्वहि
अलच्छिष्महि
 


सनादि प्रत्ययाः

उपसर्गाः