लच्छ् धातुरूपाणि - लछँ लक्षणे - भ्वादिः - लिट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
ललच्छ
ललच्छतुः
ललच्छुः
मध्यम
ललच्छिथ
ललच्छथुः
ललच्छ
उत्तम
ललच्छ
ललच्छिव
ललच्छिम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
ललच्छे
ललच्छाते
ललच्छिरे
मध्यम
ललच्छिषे
ललच्छाथे
ललच्छिध्वे
उत्तम
ललच्छे
ललच्छिवहे
ललच्छिमहे
 


सनादि प्रत्ययाः

उपसर्गाः