लङ्घ् + णिच् धातुरूपाणि - लघिँ शोषणे भाषायां दीप्तौ सीमातिक्रमे च - भ्वादिः - लङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अलङ्घयत् / अलङ्घयद्
अलङ्घयताम्
अलङ्घयन्
मध्यम
अलङ्घयः
अलङ्घयतम्
अलङ्घयत
उत्तम
अलङ्घयम्
अलङ्घयाव
अलङ्घयाम
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अलङ्घयत
अलङ्घयेताम्
अलङ्घयन्त
मध्यम
अलङ्घयथाः
अलङ्घयेथाम्
अलङ्घयध्वम्
उत्तम
अलङ्घये
अलङ्घयावहि
अलङ्घयामहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अलङ्घ्यत
अलङ्घ्येताम्
अलङ्घ्यन्त
मध्यम
अलङ्घ्यथाः
अलङ्घ्येथाम्
अलङ्घ्यध्वम्
उत्तम
अलङ्घ्ये
अलङ्घ्यावहि
अलङ्घ्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः