लङ्घ् + णिच् धातुरूपाणि - लघिँ शोषणे भाषायां दीप्तौ सीमातिक्रमे च - भ्वादिः - आशीर्लिङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
लङ्घ्यात् / लङ्घ्याद्
लङ्घ्यास्ताम्
लङ्घ्यासुः
मध्यम
लङ्घ्याः
लङ्घ्यास्तम्
लङ्घ्यास्त
उत्तम
लङ्घ्यासम्
लङ्घ्यास्व
लङ्घ्यास्म
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
लङ्घयिषीष्ट
लङ्घयिषीयास्ताम्
लङ्घयिषीरन्
मध्यम
लङ्घयिषीष्ठाः
लङ्घयिषीयास्थाम्
लङ्घयिषीढ्वम् / लङ्घयिषीध्वम्
उत्तम
लङ्घयिषीय
लङ्घयिषीवहि
लङ्घयिषीमहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
लङ्घिषीष्ट / लङ्घयिषीष्ट
लङ्घिषीयास्ताम् / लङ्घयिषीयास्ताम्
लङ्घिषीरन् / लङ्घयिषीरन्
मध्यम
लङ्घिषीष्ठाः / लङ्घयिषीष्ठाः
लङ्घिषीयास्थाम् / लङ्घयिषीयास्थाम्
लङ्घिषीध्वम् / लङ्घयिषीढ्वम् / लङ्घयिषीध्वम्
उत्तम
लङ्घिषीय / लङ्घयिषीय
लङ्घिषीवहि / लङ्घयिषीवहि
लङ्घिषीमहि / लङ्घयिषीमहि
 


सनादि प्रत्ययाः

उपसर्गाः