लङ्घ् + सन् धातुरूपाणि - लृङ् लकारः

लघिँ गत्यर्थः लघिँ भोजननिवृत्तावपि - भ्वादिः

 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अलिलङ्घिषिष्यत
अलिलङ्घिषिष्येताम्
अलिलङ्घिषिष्यन्त
मध्यम
अलिलङ्घिषिष्यथाः
अलिलङ्घिषिष्येथाम्
अलिलङ्घिषिष्यध्वम्
उत्तम
अलिलङ्घिषिष्ये
अलिलङ्घिषिष्यावहि
अलिलङ्घिषिष्यामहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अलिलङ्घिषिष्यत
अलिलङ्घिषिष्येताम्
अलिलङ्घिषिष्यन्त
मध्यम
अलिलङ्घिषिष्यथाः
अलिलङ्घिषिष्येथाम्
अलिलङ्घिषिष्यध्वम्
उत्तम
अलिलङ्घिषिष्ये
अलिलङ्घिषिष्यावहि
अलिलङ्घिषिष्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः