लङ्ख् + णिच् धातुरूपाणि - लखिँ गत्यर्थः - भ्वादिः - लङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अलङ्खयत् / अलङ्खयद्
अलङ्खयताम्
अलङ्खयन्
मध्यम
अलङ्खयः
अलङ्खयतम्
अलङ्खयत
उत्तम
अलङ्खयम्
अलङ्खयाव
अलङ्खयाम
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अलङ्खयत
अलङ्खयेताम्
अलङ्खयन्त
मध्यम
अलङ्खयथाः
अलङ्खयेथाम्
अलङ्खयध्वम्
उत्तम
अलङ्खये
अलङ्खयावहि
अलङ्खयामहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अलङ्ख्यत
अलङ्ख्येताम्
अलङ्ख्यन्त
मध्यम
अलङ्ख्यथाः
अलङ्ख्येथाम्
अलङ्ख्यध्वम्
उत्तम
अलङ्ख्ये
अलङ्ख्यावहि
अलङ्ख्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः