लग् धातुरूपाणि - लगँ आस्वादने - चुरादिः - लुङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अलीलगत् / अलीलगद्
अलीलगताम्
अलीलगन्
मध्यम
अलीलगः
अलीलगतम्
अलीलगत
उत्तम
अलीलगम्
अलीलगाव
अलीलगाम
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अलीलगत
अलीलगेताम्
अलीलगन्त
मध्यम
अलीलगथाः
अलीलगेथाम्
अलीलगध्वम्
उत्तम
अलीलगे
अलीलगावहि
अलीलगामहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अलागि
अलागिषाताम् / अलागयिषाताम्
अलागिषत / अलागयिषत
मध्यम
अलागिष्ठाः / अलागयिष्ठाः
अलागिषाथाम् / अलागयिषाथाम्
अलागिढ्वम् / अलागयिढ्वम् / अलागयिध्वम्
उत्तम
अलागिषि / अलागयिषि
अलागिष्वहि / अलागयिष्वहि
अलागिष्महि / अलागयिष्महि
 


सनादि प्रत्ययाः

उपसर्गाः