लग् धातुरूपाणि - लगँ आस्वादने - चुरादिः - लिट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
लागयाञ्चकार / लागयांचकार / लागयाम्बभूव / लागयांबभूव / लागयामास
लागयाञ्चक्रतुः / लागयांचक्रतुः / लागयाम्बभूवतुः / लागयांबभूवतुः / लागयामासतुः
लागयाञ्चक्रुः / लागयांचक्रुः / लागयाम्बभूवुः / लागयांबभूवुः / लागयामासुः
मध्यम
लागयाञ्चकर्थ / लागयांचकर्थ / लागयाम्बभूविथ / लागयांबभूविथ / लागयामासिथ
लागयाञ्चक्रथुः / लागयांचक्रथुः / लागयाम्बभूवथुः / लागयांबभूवथुः / लागयामासथुः
लागयाञ्चक्र / लागयांचक्र / लागयाम्बभूव / लागयांबभूव / लागयामास
उत्तम
लागयाञ्चकर / लागयांचकर / लागयाञ्चकार / लागयांचकार / लागयाम्बभूव / लागयांबभूव / लागयामास
लागयाञ्चकृव / लागयांचकृव / लागयाम्बभूविव / लागयांबभूविव / लागयामासिव
लागयाञ्चकृम / लागयांचकृम / लागयाम्बभूविम / लागयांबभूविम / लागयामासिम
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
लागयाञ्चक्रे / लागयांचक्रे / लागयाम्बभूव / लागयांबभूव / लागयामास
लागयाञ्चक्राते / लागयांचक्राते / लागयाम्बभूवतुः / लागयांबभूवतुः / लागयामासतुः
लागयाञ्चक्रिरे / लागयांचक्रिरे / लागयाम्बभूवुः / लागयांबभूवुः / लागयामासुः
मध्यम
लागयाञ्चकृषे / लागयांचकृषे / लागयाम्बभूविथ / लागयांबभूविथ / लागयामासिथ
लागयाञ्चक्राथे / लागयांचक्राथे / लागयाम्बभूवथुः / लागयांबभूवथुः / लागयामासथुः
लागयाञ्चकृढ्वे / लागयांचकृढ्वे / लागयाम्बभूव / लागयांबभूव / लागयामास
उत्तम
लागयाञ्चक्रे / लागयांचक्रे / लागयाम्बभूव / लागयांबभूव / लागयामास
लागयाञ्चकृवहे / लागयांचकृवहे / लागयाम्बभूविव / लागयांबभूविव / लागयामासिव
लागयाञ्चकृमहे / लागयांचकृमहे / लागयाम्बभूविम / लागयांबभूविम / लागयामासिम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
लागयाञ्चक्रे / लागयांचक्रे / लागयाम्बभूवे / लागयांबभूवे / लागयामाहे
लागयाञ्चक्राते / लागयांचक्राते / लागयाम्बभूवाते / लागयांबभूवाते / लागयामासाते
लागयाञ्चक्रिरे / लागयांचक्रिरे / लागयाम्बभूविरे / लागयांबभूविरे / लागयामासिरे
मध्यम
लागयाञ्चकृषे / लागयांचकृषे / लागयाम्बभूविषे / लागयांबभूविषे / लागयामासिषे
लागयाञ्चक्राथे / लागयांचक्राथे / लागयाम्बभूवाथे / लागयांबभूवाथे / लागयामासाथे
लागयाञ्चकृढ्वे / लागयांचकृढ्वे / लागयाम्बभूविध्वे / लागयांबभूविध्वे / लागयाम्बभूविढ्वे / लागयांबभूविढ्वे / लागयामासिध्वे
उत्तम
लागयाञ्चक्रे / लागयांचक्रे / लागयाम्बभूवे / लागयांबभूवे / लागयामाहे
लागयाञ्चकृवहे / लागयांचकृवहे / लागयाम्बभूविवहे / लागयांबभूविवहे / लागयामासिवहे
लागयाञ्चकृमहे / लागयांचकृमहे / लागयाम्बभूविमहे / लागयांबभूविमहे / लागयामासिमहे
 


सनादि प्रत्ययाः

उपसर्गाः