लख् + यङ्लुक् धातुरूपाणि - लखँ गत्यर्थः - भ्वादिः - लङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अलालखीत् / अलालखीद् / अलालक् / अलालग्
अलालक्ताम्
अलालखुः
मध्यम
अलालखीः / अलालक् / अलालग्
अलालक्तम्
अलालक्त
उत्तम
अलालखम्
अलालख्व
अलालख्म
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अलालख्यत
अलालख्येताम्
अलालख्यन्त
मध्यम
अलालख्यथाः
अलालख्येथाम्
अलालख्यध्वम्
उत्तम
अलालख्ये
अलालख्यावहि
अलालख्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः