रु धातुरूपाणि - रु शब्दे - अदादिः - लृङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अरविष्यत् / अरविष्यद्
अरविष्यताम्
अरविष्यन्
मध्यम
अरविष्यः
अरविष्यतम्
अरविष्यत
उत्तम
अरविष्यम्
अरविष्याव
अरविष्याम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अराविष्यत / अरविष्यत
अराविष्येताम् / अरविष्येताम्
अराविष्यन्त / अरविष्यन्त
मध्यम
अराविष्यथाः / अरविष्यथाः
अराविष्येथाम् / अरविष्येथाम्
अराविष्यध्वम् / अरविष्यध्वम्
उत्तम
अराविष्ये / अरविष्ये
अराविष्यावहि / अरविष्यावहि
अराविष्यामहि / अरविष्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः