रु धातुरूपाणि - रु शब्दे - अदादिः - लुङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अरावीत् / अरावीद्
अराविष्टाम्
अराविषुः
मध्यम
अरावीः
अराविष्टम्
अराविष्ट
उत्तम
अराविषम्
अराविष्व
अराविष्म
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अरावि
अराविषाताम् / अरविषाताम्
अराविषत / अरविषत
मध्यम
अराविष्ठाः / अरविष्ठाः
अराविषाथाम् / अरविषाथाम्
अराविढ्वम् / अराविध्वम् / अरविढ्वम् / अरविध्वम्
उत्तम
अराविषि / अरविषि
अराविष्वहि / अरविष्वहि
अराविष्महि / अरविष्महि
 


सनादि प्रत्ययाः

उपसर्गाः